This Ashtottara on Sri Lakshmana Swamy was composted by Sri
Ramanadham, childhood friend of Sri Lakshmana Swamy and father of Mathru Sri
Sarada. |
|
Śrī
Rāmanādhamviracitam Śrī
Lakṣmaṇāaṣṭottaraśatanāmāvalī |
PDF |
1 |
Oṁ Śrī Śuklāmbaradharāya
Namaḥ |
|
2 |
Oṁ Śrī
Lakṣmaṇācāryāya Namaḥ |
|
3 |
Oṁ Śrī Ramaṇānugrahāya
Namaḥ |
|
4 |
Oṁ Śrī Ātmaramaṇāya
Namaḥ |
|
5 |
Oṁ Aruṇācaleśvara
Kabalitaghanaviśvarūpāya Namaḥ |
|
6 |
Oṁ Saśikalāya Namaḥ |
|
7 |
Oṁ Prasanna Vadanāya Namaḥ |
|
8 |
Oṁ Sarva Vignopaśāntaye Namaḥ |
|
9 |
Oṁ Paramātmāya Namaḥ |
|
10 |
Oṁ Brahmaniṣṭāya Namaḥ |
|
11 |
Oṁ Ātmānandāya Namaḥ |
|
12 |
Oṁ Ātmārāmāya Namaḥ |
|
13 |
Oṁ
Viśvaṁdarpanadṛśyamānāya Namaḥ |
|
14 |
Oṁ Deśakālātītaya Namaḥ |
|
15 |
Oṁ Yogīśvarāya
Namaḥ |
|
16 |
Oṁ
Nirānaṁdamānaṁdamadvaitapūrṇāya
Namaḥ |
|
17 |
Oṁ Nirākārāya Namaḥ |
|
18 |
Oṁ Vyomasvarūpāya Namaḥ |
|
19 |
Oṁ Nirguṇāya Namaḥ |
|
20 |
Oṁ Nirviśeśāya Namaḥ |
|
21 |
Oṁ Āśritavatsalāya Namaḥ |
|
22 |
Oṁ Ātmavidhyāprabodāya Namaḥ |
|
23 |
Oṁ Akhanḍajñānavairāgya
Sampaṁṇāya Namaḥ |
|
24 |
Oṁ Aṣṭamūrtīrūpāya
Namaḥ |
|
25 |
Oṁ Puruṣottamāya Namaḥ |
|
26 |
Oṁ Aruṇācalapriyāya Namaḥ |
|
27 |
Oṁ Bhaktavatsalāya Namaḥ |
|
28 |
Oṁ Karuṇāpūrṇāya Namaḥ |
|
29 |
Oṁ Sarvajīvapriyāya Namaḥ |
|
30 |
Oṁ Dhīna Rakṣakāya Namaḥ |
|
31 |
Oṁ Premasvarūpāya Namaḥ |
|
32 |
Oṁ Mokṣapradāya Namaḥ |
|
33 |
Oṁ Jñānagamyāya Namaḥ |
|
34 |
Oṁ Sandhyāya Namaḥ |
|
35 |
Oṁ Bhūrbhuvasuvarom Namaḥ |
|
36 |
Oṁ Tatsaviturvareṇyam Namaḥ |
|
37 |
Oṁ Bhargodevasya Dhīmahī Namaḥ |
|
38 |
Oṁ Dīyoyonapracodayāt Namaḥ |
|
39 |
Oṁ Śrī Raṣmimatee Namaḥ |
|
40 |
Oṁ Hṛdkuharamānasajyotirūpāya
Namaḥ |
|
41 |
Oṁ Ari ṣaḍvarga Vijetāya Namaḥ |
|
42 |
Oṁ Turyātītāya Namaḥ |
|
43 |
Oṁ Jīvanmuktāya Namaḥ |
|
44 |
Oṁ Satcitānandāya Namaḥ |
|
45 |
Oṁ Śrī Ramaṇabhaktāya Namaḥ |
|
46 |
Oṁ Śrī
Śāradāmātṛpitṛgurūdaivajñānapradātāya
Namaḥ |
|
47 |
Oṁ Sarvasaubhāgyadāya Namaḥ |
|
48 |
Oṁ Bhāvātītāya Namaḥ |
|
49 |
Oṁ Anavarata
Ātmaniṣṭāgariṣṭāya Namaḥ |
|
50 |
Oṁ Anantāya Namaḥ |
|
51 |
Oṁ Amṛtatatvāya Namaḥ |
|
52 |
Oṁ Triguṇātītāya Namaḥ |
|
53 |
Oṁ Paraṁjyoti Prakāśarūpāya
Namaḥ |
|
54 |
Oṁ Santatamahāya Namaḥ |
|
55 |
Oṁ Praṇavasvarūpāya Namaḥ |
|
56 |
Oṁ Sarvarakṣāya Namaḥ |
|
57 |
Oṁ Sṛṣṭistiti Layakarāya
Namaḥ |
|
58 |
Oṁ Tatsat Namaḥ |
|
59 |
Oṁ Tatvamasi Namaḥ |
|
60 |
Oṁ Satyarūpāya Namaḥ |
|
61 |
Oṁ Jagat Rūpāya Namaḥ |
|
62 |
Oṁ Paramahamsāya Namaḥ |
|
63 |
Oṁ Stitaprajñāya Namaḥ |
|
64 |
Oṁ Paramācāryāya Namaḥ |
|
65 |
Oṁ Bhāvagamyāya Namaḥ |
|
66 |
Oṁ Sarvasaṁpatkarāya Namaḥ |
|
67 |
Oṁ Gurumūrtaye Namaḥ |
|
68 |
Oṁ Śivātmakāya Namaḥ |
|
69 |
Oṁ Sadāśivāya Namaḥ |
|
70 |
Oṁ Parameśvarāya Namaḥ |
|
71 |
Oṁ Bhrahmacaryavratāya Namaḥ |
|
72 |
Oṁ Vidvareṣṭāya Namaḥ |
|
73 |
Oṁ Dṛḍasaṁkalpāya Namaḥ |
|
74 |
Oṁ Śraddhāya Namaḥ |
|
75 |
Oṁ Paramagaṁbhīrāya Namaḥ |
|
76 |
Oṁ Sarvaphalapradāya Namaḥ |
|
77 |
Oṁ Sarvagaṁyāya Namaḥ |
|
78 |
Oṁ
Sarvarogāriṣṭānāśāya Namaḥ |
|
79 |
Oṁ Ekākārarūpāya Namaḥ |
|
80 |
Oṁ Sarvasākṣine Namaḥ |
|
81 |
Oṁ Sarvātmāya Namaḥ |
|
82 |
Oṁ Sūkṣmarūpāya Namaḥ |
|
83 |
Oṁ Aham Śabdavācyāya Namaḥ |
|
84 |
Oṁ Puruṣaprakṛtirūpāya Namaḥ |
|
85 |
Oṁ Ātmaśaktirūpāya Namaḥ |
|
86 |
Oṁ Rūpārūpāya Namaḥ |
|
87 |
Oṁ Viśvarakṣāya Namaḥ |
|
88 |
Oṁ Līlāpriyāya Namaḥ |
|
89 |
Oṁ Māyāmohavijetāya Namaḥ |
|
90 |
Oṁ Jñānapradāya Namaḥ |
|
91 |
Oṁ Viśuddhatapasvarūpāya Namaḥ |
|
92 |
Oṁ Maunavratāya Namaḥ |
|
93 |
Oṁ Ānaṁdātītāya Namaḥ |
|
94 |
Oṁ Praśāntasvarūpāya Namaḥ |
|
95 |
Oṁ Atyāśramāya Namaḥ |
|
96 |
Oṁ Śaranāgatavatsalāya Namaḥ |
|
97 |
Oṁ Karuṇārasabharitāya Namaḥ |
|
98 |
Oṁ Dṛḍajñānavairāgyarāsiye
Namaḥ |
|
99 |
Oṁ Matātītāya Namaḥ |
|
100 |
Oṁ Sarvarūpine Namaḥ |
|
101 |
Oṁ Ānaṁdasāgarāya Namaḥ |
|
102 |
Oṁ Satcitprakāśāya Namaḥ |
|
103 |
Oṁ Ātmaśobhāvibhava Sampannāya
Namaḥ |
|
104 |
Oṁ Ajñāna Timiraharanāya Namaḥ |
|
105 |
Oṁ Kāmādiśatruvijetāya Namaḥ |
|
106 |
Oṁ Jitendriyāya Namaḥ |
|
107 |
Oṁ Sahaja Samādhistitāya Namaḥ |
|
108 |
Oṁ Sarvamaṁgalakarāya Namaḥ |
|
Iti Śrī
Lakṣmaṇāaṣṭottaraśatanāmāvalī
Sampūrnam |
|
|
|
|
|
|
|