श्री
लक्ष्मणभगवान्विरचितम्
श्री अरुणाचलेश्वर
अष्टोत्तरशतनामावली |
Śrī
Lakṣmaṇabhagavānviracitam Śrī
Aruṇācaleśvara
Aṣṭottaraśatanāmāvalī |
1 |
ॐ अखण्ड
ज्योति
स्वरूपाय
नमः |
Oṁ
Akhaṇḍa Jyoti Svarūpāya Namaḥ |
2 |
ॐ
अरुणाचलेश्वराय
नमः |
Oṁ
Aruṇācaleśvarāya Namaḥ |
3 |
ॐ
आदिलिङ्गाय
नमः |
Oṁ
Ādilingāya Namaḥ |
4 |
ॐ
ब्रह्ममुररि
सुरार्चिताय
नमः |
Oṁ
Brahmamurari Surārcitāya Namaḥ |
5 |
ॐ अरुणगिरि
रूपाय नमः |
Oṁ
Aruṇagiri Rūpāya Namaḥ |
6 |
ॐ सिद्ध
रूपाय नमः |
Oṁ
Siddha Rūpāya Namaḥ |
7 |
ॐ
अरुणाद्रि
शिखरवासाय
नमः |
Oṁ
Aruṇādri Śikharavāsāya Namaḥ |
8 |
ॐ
हृदयनटेश्वराय
नमः |
Oṁ
Hṛdayanaṭeśvarāya Namaḥ |
9 |
ॐ आत्माय
नमः |
Oṁ
Ātmāya Namaḥ |
10 |
ॐ
अर्धनारीश्वराय
नमः |
Oṁ
Ardhanārīśvarāya Namaḥ |
11 |
ॐ
शक्तिसमन्विताय
नमः |
Oṁ
Śaktisamanvitāya Namaḥ |
12 |
ॐ
आदिगुरुमूर्तये
नमः |
Oṁ
Ādigurumūrtaye Namaḥ |
13 |
ॐ
सृष्टिस्थितिलय
कारणाय नमः |
Oṁ
Sṛṣṭhisthitilaya Kāraṇāya Namaḥ |
14 |
ॐ
सच्चिदानन्द
स्वरूपाय
नमः |
Oṁ
Saccidānanda Svarūpāya Namaḥ |
15 |
ॐ करुणामृत
सागराय नमः |
Oṁ
Karuṇāmrūta Sāgarāya Namaḥ |
16 |
ॐ आद्यन्त
रहिताय नमः |
Oṁ
Ādyanta Rahitāya Namaḥ |
17 |
ॐ
विश्वेश्वराय
नमः |
Oṁ
Viśveśvarāya Namaḥ |
18 |
ॐ
विश्वरूपाय
नमः |
Oṁ
Viśvarūpāya Namaḥ |
19 |
ॐ
विश्ववन्द्याय
नमः |
Oṁ
Viśvavandyāya Namaḥ |
20 |
ॐ
अष्टदरिद्र
विनाशकाय
नमः |
Oṁ
Aṣṭadaridra Vināśakāya Namaḥ |
21 |
ॐ नरकान्तक
कारणाय नमः |
Oṁ
Narakāntaka Kāraṇāyaa Namaḥ |
22 |
ॐ जठाधराय
नमः |
Oṁ
Jaṭhādharāya Namaḥ |
23 |
ॐ
गौरीप्रियाय
नमः |
Oṁ
Gaurīpriyāya Namaḥ |
24 |
ॐ
कालान्तकाय
नमः |
Oṁ
Kālāntakāya Namaḥ |
25 |
ॐ गंगाधराय
नमः |
Oṁ
Gaṁgādharāya Namaḥ |
26 |
ॐ गजराज
विमर्दनाय
नमः |
Oṁ
Gajarāja Vimardanāya Namaḥ |
27 |
ॐ भक्त
प्रियाय नमः |
Oṁ
Bhakta Priyāya Namaḥ |
28 |
ॐ
भवरोगभयापहाय
नमः |
Oṁ
Bhavarogabhayāpahāya Namaḥ |
29 |
ॐ शंकराय
नमः |
Oṁ
Śaṁkarāya Namaḥ |
30 |
ॐ
मणिकुण्डल
मण्डिताय
नमः |
Oṁ
Maṇikuṇḍala Maṇḍitāya Namaḥ |
31 |
ॐ
चन्द्रशेखराय
नमः |
Oṁ
Candraśekharāya Namaḥ |
32 |
ॐ
मुक्तिदायकाय
नमः |
Oṁ
Muktidāyakāya Namaḥ |
33 |
ॐ
सर्वाधाराय
नमः |
Oṁ
Sarvādhārāya Namaḥ |
34 |
ॐ शिवाय
नमः |
Oṁ
Śivāya Namaḥ |
35 |
ॐ
जन्मदुःखविनाशकाय
नमः |
Oṁ
Janmaduḥkhavināśakāya Namaḥ |
36 |
ॐ कामदहनाय
नमः |
Oṁ
Kāmadahanāya Namaḥ |
37 |
ॐ रावणदर्प
विनाशकाय
नमः |
Oṁ
Rāvaṇadarpa Vināśakāya Namaḥ |
38 |
ॐ
सुगन्धलेपिताय
नमः |
Oṁ
Sugandhalepitāya Namaḥ |
39 |
ॐ
सिद्धसुरासुर
वन्दिताय
नमः |
Oṁ
Siddhasurāsura Vanditāya Namaḥ |
40 |
ॐ
दक्षसुयज्ञ
विनाशकाय
नमः |
Oṁ
Dakṣasuyajña Vināśakāya Namaḥ |
41 |
ॐ पंकजहार
सुशोभिताय
नमः |
Oṁ
Paṁkajahāra Suśobhitāya Namaḥ |
42 |
ॐ
सञ्चितपाप
विनाशकाय
नमः |
Oṁ
Sañcitapāpa Vināśakāya Namaḥ |
43 |
ॐ
गौतमादिमुनि
पूजिताय नमः |
Oṁ
Gautamādimuni Pūjitāya Namaḥ |
44 |
ॐ निर्मलाय
नमः |
Oṁ
Nirmalāya Namaḥ |
45 |
ॐ
परब्रह्माय
नमः |
Oṁ
Parabrahmāya Namaḥ |
46 |
ॐ महादेवाय
नमः |
Oṁ
Mahādevāya Namaḥ |
47 |
ॐ त्रिशूल
धराय नमः |
Oṁ
Triśūla Dharāya Namaḥ |
48 |
ॐ पार्वती
हृदयवल्लभाय
नमः |
Oṁ
Pārvatī Hṛdayavallabhāya Namaḥ |
49 |
ॐ
प्रमथनाथाय
नमः |
Oṁ
Pramathanāthāya Namaḥ |
50 |
ॐ वामदेवाय
नमः |
Oṁ
Vāmadevāya Namaḥ |
51 |
ॐ रुद्राय
नमः |
Oṁ
Rudrāya Namaḥ |
52 |
ॐ श्री
नीलकण्ठाय
नमः |
Oṁ
Śrī Nīlakaṇṭhāaya Namaḥ |
53 |
ॐ वृषभ
ध्वजाय नमः |
Oṁ
Vṛṣabha Dhvajāya Namaḥ |
54 |
ॐ
वृषभवाहनाय
नमः |
Oṁ
Vṛṣabhavāhanāya Namaḥ |
55 |
ॐ
पञ्चवक्त्राय
नमः |
Oṁ
Pañcavaktrāya Namaḥ |
56 |
ॐ पशुपते
नमः |
Oṁ
Paśupate Namaḥ |
57 |
ॐ पशुपाश
विमोचनाय
नमः |
Oṁ
Paśupāśa Vimocanāya Namaḥ |
58 |
ॐ
सर्वज्ञाय
नमः |
Oṁ
Sarvajñāya Namaḥ |
59 |
ॐ
भस्मान्गरागाय
नमः |
Oṁ
Bhasmāngarāgāya Namaḥ |
60 |
ॐ
नृकपालकलापमालाय
नमः |
Oṁ
Nṛkapālakalāpamālāya Namaḥ |
61 |
ॐ
मृत्युञ्जयाय
नमः |
Oṁ
Mṛtyuñjayāya Namaḥ |
62 |
ॐ
त्रिनयनाय
नमः |
Oṁ
Trinayanāya Namaḥ |
63 |
ॐ
त्रिगुणातीताय
नमः |
Oṁ
Triguṇātītāya Namaḥ |
64 |
ॐ
त्रिभुवनेश्वराय
नमः |
Oṁ
Tribhuvaneśvarāya Namaḥ |
65 |
ॐ
नारायणप्रियाय
नमः |
Oṁ
Nārāyaṇapriyāya Namaḥ |
66 |
ॐ सगुणाय
नमः |
Oṁ
Saguṇāya Namaḥ |
67 |
ॐ
निर्गुणाय
नमः |
Oṁ
Nirguṇāya Namaḥ |
68 |
ॐ
महेश्वराय
नमः |
Oṁ
Maheśvarāya Namaḥ |
69 |
ॐ
पूर्णरूपाय
नमः |
Oṁ
Pūrṇarūpāya Namaḥ |
70 |
ॐ
ॐकाररूपाय
नमः |
Oṁ
Oṁkārarūpāya Namaḥ |
71 |
ॐ
ॐकारवेद्याय
नमः |
Oṁ
Oṁkāravedyāya Namaḥ |
72 |
ॐ
तुर्यातीताय
नमः |
Oṁ
Turyātītāya Namaḥ |
73 |
ॐ अद्वैताय
नमः |
Oṁ
Advaitāya Namaḥ |
74 |
ॐ
तपोगम्याय
नमः |
Oṁ
Tapogamyāya Namaḥ |
75 |
ॐ
श्रुतिज्ञानगम्याय
नमः |
Oṁ
Śrutijñānagamyāya Namaḥ |
76 |
ॐ
ज्ञानस्वरूपाय
नमः |
Oṁ
Jñānasvarūpāya Namaḥ |
77 |
ॐ
दक्षिणामूर्तये
नमः |
Oṁ
Dakṣiṇāmūrtaye Namaḥ |
78 |
ॐ
मौनमुद्राधराय
नमः |
Oṁ
Maunamudrādharāya Namaḥ |
79 |
ॐ
मौनव्याख्यााप्रकटितपरब्रह्मतत्वाय
नमः |
Oṁ
Maunavyākhyāprakaṭitaparabrahmatatvāya Namaḥ |
80 |
ॐ
चिन्मुद्राय
नमः |
Oṁ
Cinmudrāya Namaḥ |
81 |
ॐ
सिद्धिबुद्धि
प्रदायाय
नमः |
Oṁ
Siddhibuddhi Pradāyāya Namaḥ |
82 |
ॐ ज्ञान
वैराग्य
सिद्धिप्रदायाय
नमः |
Oṁ
Jñāna Vairāgya Siddhipradāyāya Namaḥ |
83 |
ॐ सहज
समाधि
स्थिताय नमः |
Oṁ
Sahaja Samādhi Sthitāya Namaḥ |
84 |
ॐ
हस्तेकपाल
धराय नमः |
Oṁ
Hastekapāla Dharāya Namaḥ |
85 |
ॐ
करिचर्माम्बर
धराय नमः |
Oṁ
Karicarmāmbara Dharāya Namaḥ |
86 |
ॐ श्री रमण
प्रियाय नमः |
Oṁ
Śrī Ramaṇa Priyāya Namaḥ |
87 |
ॐ अचलाय
नमः |
Oṁ
Acalāya Namaḥ |
88 |
ॐ श्री
लक्ष्मण
प्रियाय नमः |
Oṁ
Śrī Lakṣmaṇa Priyāya Namaḥ |
89 |
ॐ चिन्मयाय
नमः |
Oṁ
Cinmayāya Namaḥ |
90 |
ॐ श्री
शारदा
प्रियाय नमः |
Oṁ
Śrī Śāradā Priyāya Namaḥ |
91 |
ॐ
गौरीवदनाब्जबृन्दसूर्याय
नमः |
Oṁ
Gaurīvadanābjabṛndasūryāya Namaḥ |
92 |
ॐ
नागेन्द्र
हाराय नमः |
Oṁ
Nāgendra Hārāya Namaḥ |
93 |
ॐ
यक्षस्वरूपाय
नमः |
Oṁ
Yakṣasvarūpāya Namaḥ |
94 |
ॐ भुक्ति
मुक्ति
प्रदायाय
नमः |
Oṁ
Bhukti Mukti Pradāyāya Namaḥ |
95 |
ॐ
सर्वसुन्दराय
नमः |
Oṁ
Sarvasundarāya Namaḥ |
96 |
ॐ
शरणागतवत्सलाय
नमः |
Oṁ
Śaraṇāgatavatsalāya Namaḥ |
97 |
ॐ
सर्वभूतात्माय
नमः |
Oṁ
Sarvabhūtātmāya Namaḥ |
98 |
ॐ
मृत्योमृत्युस्वरूपाय
नमः |
Oṁ
Mṛtyomṛtyusvarūpāya Namaḥ |
99 |
ॐ
दिगम्बराय
नमः |
Oṁ
Digambarāya Namaḥ |
100 |
ॐ
देशकालातीताय
नमः |
Oṁ
Deśakālātītāya Namaḥ |
101 |
ॐ
महापापहराय
नमः |
Oṁ
Mahāpāpaharāya Namaḥ |
102 |
ॐ नित्याय
नमः |
Oṁ
Nityāya Namaḥ |
103 |
ॐ
निराश्रयाय
नमः |
Oṁ
Nirāśrayāya Namaḥ |
104 |
ॐ
नित्यशुद्धाय
नमः |
Oṁ
Nityaśuddhāya Namaḥ |
105 |
ॐ
निश्चिन्ताय
नमः |
Oṁ
Niścintāya Namaḥ |
106 |
ॐ
मनोवाचामगोचराय
नमः |
Oṁ
Manovācāmagocarāya Namaḥ |
107 |
ॐ
शिवज्ञानप्रदायाय
नमः |
Oṁ
Śivajñānapradāyāya Namaḥ |
108 |
ॐ शाश्वताय
नमः |
Oṁ
Śāśvatāya Namaḥ |
इति
श्री
अरुणाचलेश्वर
अष्टोत्तर
शतनामावली
सम्पूर्णम् |
Iti
Śrī Aruṇācaleśvara Aṣṭottara
Śatanāmāvalī Sampūrṇam |
"स्मरण
मात्रमुनने
परमुक्ति
फलद
करुणामृत जलधियरुणाचलमिदि
" |
Smaraṇa Mātramunane Paramukti Phalada
Karuṇāmṛta Jaladhiyaruṇācalamidi |
|
|
|
|
|
|