Slokas on Guru

 

Oṁ namo bhagavate śrī lakṣmaneśvarāya namaḥ

 

Gururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ |

Gurusākṣāt parabrahma tasmai śrī guravenamaḥ || 1 ||

 

Ajñāna timirāndhasya jñānāñjana śalākayā |

Cakṣurunmīlitaṁyena tasmai śrī guruvenamaḥ || 2 ||

 

Akhaṇḍamaṇḍalākāraṁ vyāptamyena carācaram |

Tatpadaṁ darśitaṁ yena tasmai śrī guruvenamaḥ || 3 ||

 

Cinmayaṁ vyāpitaṁ sarvaṁ trailokyaṁ sacarācaraṁ |

Tatpadam darśitaṁ yena tasmai śrī guruvenamaḥ || 4 ||

 

Aneka janmasaṁprāpta karmabandha vidāhine |

Ātmajñāna pradānena tasmai śrī guruvenamaḥ || 5 ||

 

Mannāthaḥ śrī jagannatho madġuruḥ śrī jagadġuruḥ |

Mamātma sarva bhūtātmā tasmai śrī guruvenamaḥ || 6 ||

 

Brahmānandaṁ parama sukhadaṁ kevalaṁ jñānamūrtim

Dvandvā tītaṁ gaganasadṛśam tatvamasyādi lakṣyam |

Ekaṁ nityaṁ vimala macalaṁ sarvadhī sākṣi bhūtam

Bhāvātītaṁ triguṇa rahitaṁ sadġuruṁ taṁ namāmi || 7 ||

 

 

Dhyānamūlaṁ gururmūrtim

Pujāmūlaṁ gurorpadaṁ |

Maṁtramūlaṁ gururvākyaṁ

Mokṣa mūlaṁ gurorkṛpā || 8 ||

 

Namāmi sadguruṁ śāntaṁ prathyakśaṁ |

Śivarūpinaṁ śivayoga pīṭhastam muktikāmyārtha sidhidam || 9 ||

 

Oṁ mangalaṁ gurudevāya mahanīya guṇātmane |

Sarvaloka śaranyāya sadrūpāya mangalaṁ || 10 ||

 

Oṁ asya śrī guru pūjā mahāmantrasya

Bhagavān śrī lakṣmaṇa ṛṣiḥ virāṭ candaḥ

Śrī guru paramātmā devatā | ham bījam

Sah śaktiḥ koham kīlakaṁ śrīī guru prasādena

Bhakti jñāna vairāgya siddhaye jape viniyogaḥ

Oṁ śānti śānti śāntiḥ

 

  PDF