Slokas on Guru
Oṁ namo bhagavate śrī lakṣmaneśvarāya
namaḥ
Gururbrahmā gururviṣṇuḥ gururdevo
maheśvaraḥ |
Gurusākṣāt parabrahma tasmai śrī
guravenamaḥ || 1 ||
Ajñāna timirāndhasya jñānāñjana
śalākayā |
Cakṣurunmīlitaṁyena tasmai śrī
guruvenamaḥ || 2 ||
Akhaṇḍamaṇḍalākāraṁ
vyāptamyena carācaram |
Tatpadaṁ darśitaṁ yena tasmai śrī
guruvenamaḥ || 3 ||
Cinmayaṁ vyāpitaṁ sarvaṁ trailokyaṁ
sacarācaraṁ |
Tatpadam darśitaṁ yena tasmai śrī guruvenamaḥ
|| 4 ||
Aneka janmasaṁprāpta karmabandha vidāhine |
Ātmajñāna pradānena tasmai śrī guruvenamaḥ
|| 5 ||
Mannāthaḥ śrī jagannatho madġuruḥ
śrī jagadġuruḥ |
Mamātma sarva bhūtātmā tasmai śrī
guruvenamaḥ || 6 ||
Brahmānandaṁ parama sukhadaṁ kevalaṁ
jñānamūrtim
Dvandvā tītaṁ gaganasadṛśam tatvamasyādi
lakṣyam |
Ekaṁ nityaṁ vimala macalaṁ sarvadhī
sākṣi bhūtam
Bhāvātītaṁ triguṇa rahitaṁ
sadġuruṁ taṁ namāmi || 7 ||
Dhyānamūlaṁ gururmūrtim
Pujāmūlaṁ gurorpadaṁ |
Maṁtramūlaṁ gururvākyaṁ
Mokṣa mūlaṁ gurorkṛpā || 8 ||
Namāmi sadguruṁ śāntaṁ prathyakśaṁ |
Śivarūpinaṁ śivayoga pīṭhastam
muktikāmyārtha sidhidam || 9 ||
Oṁ mangalaṁ gurudevāya mahanīya guṇātmane
|
Sarvaloka śaranyāya sadrūpāya mangalaṁ || 10 ||
Oṁ asya śrī guru pūjā mahāmantrasya
Bhagavān śrī lakṣmaṇa ṛṣiḥ
virāṭ candaḥ
Śrī guru paramātmā devatā | ham bījam
Sah śaktiḥ koham kīlakaṁ śrīī guru
prasādena
Bhakti jñāna vairāgya siddhaye jape viniyogaḥ
Oṁ śānti śānti śāntiḥ